खगम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगम¦ त्रि॰ खे आकाशे गच्छति गम--अच्। आकाशगामिनिसिद्धगन्धर्वादौ।
“ततो दिव्यास्त्रमापन्ना गन्थर्द्वा हेम-[Page2416-a+ 38] मामिनः” इत्युपक्रमे
“ते कार्य्यमाणाः खगमाः शरवर्षैःसमन्ततः” भा॰ व॰

२४

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगम¦ m. (-मः) A bird. E. ख, and गम what goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगम/ ख--गम mfn. moving in the air , flying (said of गन्धर्वs and of missile weapons) MBh. iii , 820 and 14983 ; xiv , 2188

खगम/ ख--गम m. a bird Nal. i , 23

खगम/ ख--गम m. N. of a Brahman MBh. i , 995.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHAGAMA : A Brāhmaṇa. In Mahābhārata, there is a story which describes how this Brahmin Khagama changed another Brahmin to a serpent by cursing him. The Brahmin Khagama and Sahasrapāt were friends. Once Sahasrapāt made a snake of grass and terrified Khagama at Agnihotra (Burnt offering in the holy fire) Khagama instantly cursed Sahasrapāt to become a serpent. Sahasrapāt requested for liberation from the curse. Khagama said that he would resume his original form on the day he saw Ruru the son of Pramati. From that day onwards Sahasrapāt roamed about in several countries in the form of a serpent.

Once Pramadvarā the wife of Ruru, died by snake-bite. Ruru cried over the death of his wife for a long time. According to the advice of a messenger from the Devas Ruru gave half of his life-time to his wife and she came to life again. But Ruru felt a bitter hatred against serpents and began their extermination. Once he met with Sahasrapāt. Instantly at the sight of Ruru, Sahasrapāt obtained his original form. (M.B. Ādi Parva, Chapter 11).


_______________________________
*11th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खगम&oldid=428683" इत्यस्माद् प्रतिप्राप्तम्