खगान्तकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगान्तकः, पुं, (खगानां अन्तकः यम इव । यद्वा, अन्तयति अन्तं करोति इति । अन्तर्णिच् ततो ण्वुल् ।) श्येनपक्षी । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=खगान्तकः&oldid=130325" इत्यस्माद् प्रतिप्राप्तम्