खगेन्द्रध्वज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्रध्वजः, पुं, (खगेन्द्रो गरुडो ध्वजः केतुर्वाहनं च यस्य ।) विष्णुः । (यथा, भागवते । १ । १८ । १६ । “ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्रध्वज¦ पु॰ खगेन्द्रः गरुडोध्वजोऽस्य। विष्णौ तणगरुडध्यजस्वीकारकथा खगासनशब्दे दर्शिता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्रध्वज¦ m. (-जः) VISHNU. E. खगेन्द्र, and ध्वज emblem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्रध्वज/ ख-- m. N. of विष्णुBhP. i , 18 , 16

"https://sa.wiktionary.org/w/index.php?title=खगेन्द्रध्वज&oldid=313948" इत्यस्माद् प्रतिप्राप्तम्