खग्गडः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग्गडः, पुं, (खे आकाशे गलतीति । गल + अच् पृषोदरात् साधु ।) तृणविशेषः । खाग्डा इति भाषा ॥ तत्पर्य्यायः पोटगलः २ बृहत्- काशः ३ काकेक्षुः ४ । इति रत्नमाला ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग्गडः [khaggaḍḥ], A kind of reed.

"https://sa.wiktionary.org/w/index.php?title=खग्गडः&oldid=313986" इत्यस्माद् प्रतिप्राप्तम्