खङ्गचर्म्मधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गचर्म्मधर¦ m. (-रः) A soldier armed with a sword and shield. E. खङ्ग, and चर्म्म a shield, धर who bears.

"https://sa.wiktionary.org/w/index.php?title=खङ्गचर्म्मधर&oldid=314030" इत्यस्माद् प्रतिप्राप्तम्