खङ्गपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपत्र¦ पु॰ खङ्ग इव तीक्ष्णं पत्रमस्य। खङ्गलताख्ये लताभेदे शब्द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपत्र¦ m. (-त्रः) The name of a creeper. (Scirpus maximus.) n. (-त्रं) The blade of a sword. E. खङ्ग a sword, and पत्र leaf.

"https://sa.wiktionary.org/w/index.php?title=खङ्गपत्र&oldid=314048" इत्यस्माद् प्रतिप्राप्तम्