खङ्गाधार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गाधार¦ m. (-रः) A sheathe, a scabbard. E. खङ्ग, and आधार what recives.

"https://sa.wiktionary.org/w/index.php?title=खङ्गाधार&oldid=314107" इत्यस्माद् प्रतिप्राप्तम्