खङ्गिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गिक¦ m. (-कः)
1. The cream or froth of buffalo's milk.
2. A vender of flesh meat. E. खङ्ग a sword, &c. affix ठक्।

"https://sa.wiktionary.org/w/index.php?title=खङ्गिक&oldid=314127" इत्यस्माद् प्रतिप्राप्तम्