खच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खच, ग भूतिपूत्योरुत्पत्तौ । इति कविकल्पद्रुमः ॥ (क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिः पवित्रता तयोरुत्पत्तिः प्रादुर्भावः । भूत्युत्पत्तौ पूत्युत्पत्तौ चेत्यर्थः । ग, खच्ञाति राजा समृद्धः स्यादित्यर्थः । शेषार्थः कातन्त्राद्यसम्मतः । इति दुर्गादासः ॥

खच, त् क बन्धने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) खचयति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खच¦ पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सि॰ कौ॰ क्र्या॰प॰ अक॰ सेट्। खच्ञाति अस्वचीत्--अखाचीत्। गण-व्यत्यासात्
“खचद्वृत्तावलीढम्” कथास॰।

खच¦ बन्धने अद॰ चुरा॰ उभ॰ सक॰ सेट्। खचयति तेअचखचत् त।
“शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्” शकु॰
“रत्नच्छ याखचितबलिभिश्चामरैः क्लान्तहस्ताः” मेघदू॰उद् + सह बन्धने।
“अन्यत्र माला सितपङ्कजानामिन्दी-वरैरुत्खचितान्तरेव” रघुः।
“उत्खांचता सह ग्र-थिता” मल्लिना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खच¦ r. 1st cl. (खचति) also r. 9th cl. (खच्नाति)
1. To be past birth.
2. To cause prosperity.
3. To purify. r. 10th cl. (खचयति) To fasten, to bind, to set.

"https://sa.wiktionary.org/w/index.php?title=खच&oldid=314153" इत्यस्माद् प्रतिप्राप्तम्