खचमसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचमसः, पुं, (खे आकाशे चम्यते भक्ष्यतेऽसौ पितृलोकस्थैः पुण्यात्मभिरित्यर्थः । चमु भक्षणे + असच् । खे चमसः यज्ञीयपात्रमिव अमृतमय- त्वात्तथात्वम् ।) चन्द्रः । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=खचमसः&oldid=130342" इत्यस्माद् प्रतिप्राप्तम्