खचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचारिन्¦ त्रि॰ खे आकाशे चरति--चर--णिनि।

१ आकाश-गामिनि पक्षिसूर्य्यादौ स्त्रियां ङीप्।

२ कार्त्तिकेये पु॰[Page2455-b+ 38]
“खचारी ब्रह्मचारी च शूरः शरवणोद्भवः” भा॰ व॰

१३

१ अ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचारिन्/ ख--चारिन् mfn. moving in the air , flying (said of स्कन्द) MBh. iii , 14635

खचारिन्/ ख--चारिन् m. a planet Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=खचारिन्&oldid=314174" इत्यस्माद् प्रतिप्राप्तम्