खचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचितम्, त्रि, (खच् + क्तः ।) संयुक्तम् । तत्पर्य्यायः करम्बितम् २ रूषितम् ३ गुरुगुण्डितम् ४ । इति त्रिकाण्डशेषः ॥ करम्बम् ५ कवरम् ६ मिश्रम् ७ संपृक्तम् ८ । इति हेमचन्द्रः ॥ व्याप्तम् ९ । इति शब्दरत्नावली ॥ गुण्ठितम् १० छुरितम् ११ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचित¦ त्रि खच--क्त।

१ संयुक्ते त्रिका॰

२ व्याप्ते शब्दच॰।

३ छुरिते जटाध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचित¦ mfn. (-तः-ता-तं)
1. Mixed, blended, inlaid.
2. Joined, combined. E. खच् to fasten, &c. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचित [khacita], p. p. [खच्-क्त]

Fastened, joined, full of, intermixed with; शकुन्तनीडखचितं बिभ्रज्जटामण्डलम् Ś.7.11 (v. l.).

Mixed, blended.

Inlaid, set, studded; in comp. मणि˚, रत्न˚ Māl.8.1.

Made of worsted varieties of thread by sewing; Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचित mfn. prominent (?) Dhu1rtas.

खचित mfn. ( ifc. or with instr. )inlaid , set , studded( e.g. मणि-ख्, inlaid with jewels) MBh. vii

खचित mfn. xiii Hariv. Megh. etc. (= करम्बित, " combined with " L. )

"https://sa.wiktionary.org/w/index.php?title=खचित&oldid=498256" इत्यस्माद् प्रतिप्राप्तम्