खचितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचितम्, त्रि, (खच् + क्तः ।) संयुक्तम् । तत्पर्य्यायः करम्बितम् २ रूषितम् ३ गुरुगुण्डितम् ४ । इति त्रिकाण्डशेषः ॥ करम्बम् ५ कवरम् ६ मिश्रम् ७ संपृक्तम् ८ । इति हेमचन्द्रः ॥ व्याप्तम् ९ । इति शब्दरत्नावली ॥ गुण्ठितम् १० छुरितम् ११ । इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=खचितम्&oldid=130346" इत्यस्माद् प्रतिप्राप्तम्