खज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खज, मन्थे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) मन्थो विलोडनम् । खजति जलं मत्स्यः । इति दुर्गादासः ॥

खज, इ पाङ्ग्युल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् । इदित् ।) इ, खञ्ज्यते । पङ्गुः खोडः भावप्रधाननिर्द्देशात् पङ्गुत्वमिति यावत् । सो- ऽस्यास्तीति चूडादित्वाल्लः । पङ्गुलस्तस्य भावः पाङ्ग्युल्यं खोटनमित्यर्थः । खञ्जति खोडः । भावप्रधाननिर्द्देशो यथा । वुदसवर्ण इति का- तन्त्रसूत्रम् । अत्र असवर्णे परे उवर्णो वकारत्वं प्राप्नोतीत्येवार्थः । इति दुर्गादासः ॥

खजः, पुं, (खज्यते निर्म्मथ्यतेऽनेन । खज् + करणे अप् । यद्वा, खजति मथ्नातीति । खज् + अच् ।) दर्व्विः । इत्यमरटीकायां भरतः ॥ हाता इति भाषा ॥ (यथा, महाभारते । १२ । २१४ । २१ । “पयस्यन्तर्हितं सर्पिर्यद्वद् निर्म्मथ्यते खजैः । शुक्रं निर्म्मथ्यते तद्बद्देहसङ्कल्पजैः खजैः ॥” “खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ॥” इति वाभट्टे चिकित्सास्थाने तृतीयेऽध्याये ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खज¦ मन्थे भ्वा॰ पर॰ सक॰ सेट्। खजति अखा(ख)जीत् घटा॰ णिचि ह्नस्वः खजयति। ॰

खज¦ पङ्गुतायां भ्वा॰ इदित् पर॰ अक॰ सेट्। खञ्जति अख-ञ्जीत्। खञ्जः। पङ्गुता चेहैकपादविकलता।

खज¦ पु॰ खजति मथ्नाति खज--अच्।

१ मन्थानदण्डे।
“पय-स्यमर्हितं सर्पिर्यद्वन्निर्मथ्यते खजैः। शुक्रं निर्मथ्यतेतद्वद्देहसंकल्पजैः खजैः” भा॰ शा॰

२१

४ अ॰।
“दव्नःसौम्य! मथ्यमानस्य योऽणिमा स ऊर्द्ध्वः समुदीषतितत्सर्पिर्भवति” छा॰ उ॰।
“वायुसहितेन खजेन मथ्य-मानस्य दध्नः” भा॰ शा॰।
“खजोमन्थानः तेन मथ्यमा-नस्य दध्नः” आन॰ (हाता)

२ दर्व्याम् भरतः

३ युद्धेच तत्र शत्रोर्मर्द्दनात् तथात्वं
“अलर्षि युध्म खज-कृत् पुरन्दर!” ऋ॰

८ ।

१ ।

७ ,
“खजकृत् युद्धकर्त्तः!” भा॰स्वार्थे क। खजक। मन्थानदण्डे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खज¦ r. 1st cl. (खजति) To churn or agitate. (इ,) खजि (खञ्जति) To limp, to halt, to walk lame or ill.

खज¦ m. (-जः) A ladle, a spoon. f. (-जा)
1. Churning, stirring.
2. Killing, destroying.
3. The palm with the fingers extended. E. खज् to agi- tate, &c. affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजः [khajḥ], [खज्-अच्]

A churning stick; पयस्यन्तर्हितं सर्पि- र्यद्वन्निर्मथ्यते खजैः Mb.12.214.21.

Agitating, churning.

A ladle or spoon.

जा A churning stick, ladle; खजां च दर्विं च करेण धारयन् Mb.4.8.1.

The hand with the fingers extended.

Churning, agitating, stirring.

Killing, destroying.

A battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खज m. stirring , agitating , churning Car.

खज m. contest , war(See. -कृत्, etc. ) Naigh. ii , 17

खज m. a churning stick MBh. xii , 7784 Sus3r.

खज m. a ladle , spoon L. Sch.

"https://sa.wiktionary.org/w/index.php?title=खज&oldid=498258" इत्यस्माद् प्रतिप्राप्तम्