खजकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजकः, पुं, (खजति मथ्नातीति । खज् + ण्वुल् ।) मन्थानदण्डः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजकः [khajakḥ], A churning-stick. -जिका A ladle or spoon.

"https://sa.wiktionary.org/w/index.php?title=खजकः&oldid=314214" इत्यस्माद् प्रतिप्राप्तम्