खजल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजलम्, क्ली, (खे आकाशे निचितं यज्जलम् ।) नीहारः । इति त्रिकाण्डशेषः ॥ आकाशवारि । यथाह राजवल्लभः । “वर्षासु चरन्ति घनैः सहोरगा वियति कीटलुताश्च । तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्ब्बम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजल¦ न॰ खे आकाशे सञ्चितं, खात् पतित वा जल शाक॰त॰।

१ नीहारे त्रिका॰

२ आकाशपतिते जले च
“वर्षासुचरन्ति घनैः सहोरगा वियति कीटणूताश्च। तद्विषजुष्ट-मपेयं खजलमगस्त्योदयात् पूर्वम्” राजवल्लभः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजल¦ n. (-लं)
1. Frost, hoar frost.
2. Dew, rain. E. ख the sky, and जल water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजल/ ख--जल n. " air-water " i.e. dew , rain , fog L.

"https://sa.wiktionary.org/w/index.php?title=खजल&oldid=498261" इत्यस्माद् प्रतिप्राप्तम्