खजलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजलम्, क्ली, (खे आकाशे निचितं यज्जलम् ।) नीहारः । इति त्रिकाण्डशेषः ॥ आकाशवारि । यथाह राजवल्लभः । “वर्षासु चरन्ति घनैः सहोरगा वियति कीटलुताश्च । तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्ब्बम् ॥”

"https://sa.wiktionary.org/w/index.php?title=खजलम्&oldid=130354" इत्यस्माद् प्रतिप्राप्तम्