खञ्जः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जः, त्रि, (खजि गतिवैकल्ये + अच् ।) विकल- गतिः । खो~डा इति भाषा ॥ यथा, मनुः । ३ । २४२ । “खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत ॥”) तत्पर्य्यायः । खोडः २ । इत्यमरः । २ । ६ । ४९ । खोलः ३ । इति शब्दरत्नावली ॥ खोरः ४ खञ्जकः ५ । इति हेमचन्द्रः ॥ खोटः ६ । इति खोडधात्वर्थदर्शनात् ॥ तस्य लक्षणं यथाह माधवकरः । “वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा । खञ्जस्तदा भवेज्जन्तुः पङ्गुसक्य्नोर्द्वयोर्वधात् ॥”

"https://sa.wiktionary.org/w/index.php?title=खञ्जः&oldid=130363" इत्यस्माद् प्रतिप्राप्तम्