खञ्जखेटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जखेटः, पुं, (खञ्ज इव खेटति गच्छति नृत्यन्निव भूमौ चरतीत्यर्थः । खिट् + अच् ।) खञ्जन- पक्षी । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=खञ्जखेटः&oldid=130369" इत्यस्माद् प्रतिप्राप्तम्