खञ्जनरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरतम्, क्ली, (खञ्जनस्य रतमिव गोपनीयं अव्यक्तं रतं रतिः ।) यमिनां गोप्यं रतम् । यतिनां गोपनीयमैथुनम् । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत¦ न॰ खञ्जनस्येव गोप्यं रतम्। यतीनां गोप्येमैथुने हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत¦ n. (-तं) The cohabitation of saints. E. खञ्जन a wag-tail, and रत cohabitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत/ खञ्जन--रत n. the secret pleasures of the यतिs , cohabitation of saints L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जनरत&oldid=498274" इत्यस्माद् प्रतिप्राप्तम्