खट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट, काड्क्षि । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) खटति । काङ्क्षि आकाङ्क्षायाम् । इति दुर्गादासः ॥

खटः पुं, (खट् + अच् ।) अन्धकूपः । कफः । प्रहारान्तरम् । टङ्कः । इति मेदिनी ॥ तृणम् । इति हेमचन्द्रः ॥ लाङ्गलम् । कत्तृणम् । इत्य- जयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट¦ काङ्क्षायां भ्वा॰ पर॰ सक॰ सेट्। खटति अखाटीत्--अख-टीत् चखाट। प्रनिखटति।

खट¦ पु॰ खट--अच्।

१ अन्धकूपे,

२ कफे,

३ टङ्के,

४ शस्त्रभेदेच मेदि॰।

५ तृणे हेमच॰।

६ लाङ्गले

७ कत्तृणेइत्यजयपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट¦ r. 1st cl. (खटति) To desire, to wish, to seek or inquire.

खट¦ m. (-टः)
1. Grass.
2. Phlegm. the phlegmatic or watery humor.
3. A blind well.
4. An axe, a hatchet.
5. A closed or doubled fist, as for striking.
6. A plough.
7. A fragrant kind of grass: see कत्तृण। E. खट् to seek, to wish, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट [khaṭa] ड [ḍ] क्किका [kkikā], (ड) क्किका 1 A side-door, window.

खटः [khaṭḥ], [खट्-अच्]

Phlegm.

A blind well.

A hatchet.

A plough.

Grass.

The closed fist.

A kind of blow or wound. -Comp. -कटाहकः a spitting-box.

खादकः a jackal.

a crow.

an animal.

a glass-vessel.

an eater.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट m. phlegm , phlegmatic or watery humor(See. कफ) L.

खट m. a blind well VarBr2S. Sch.

खट m. an axe , hatchet , chisel( टङ्क) L.

खट m. a plough L.

खट m. a kind of blow (" the closed or doubled fist , as for striking " W. ) L.

खट m. grass (used to thatch houses ; See. कट, खड) L.

खट m. a fragrant kind of grass L.

"https://sa.wiktionary.org/w/index.php?title=खट&oldid=498282" इत्यस्माद् प्रतिप्राप्तम्