खटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटकः, पुं, (खट् + बाहुलकाद् बुन् ।) घटकः । तत्पर्य्यायः । नागवीटः २ टाङ्करः ३ त्र्यक्षरः ४ । इति त्रिकाण्डशेषः ॥ कुब्जितपाणिः । इति शब्द- माला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटक¦ पु॰ खट बा॰ वुन्।

१ नागवीटे

२ घटके त्रिका॰।

३ कुब्जितपाणौ शब्दमाला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटक¦ m. (-कः)
1. A go-between, a man whose business it is to nego- ciate marriages: see घटक।
2. The doubled fist of wrestlers or box- ers. E. खट् to seek, to wish, affix वुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटकः [khaṭakḥ], 1 A man whose business is to negotiate marriages; cf. घटक.

The half-closed hand.

The doubled fist of wrestlers or boxers.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटक m. a go-between , negotiator of marriages(See. घटक) L.

खटक m. the half-closed hand( v.l. टिक) L.

खटक m. the doubled fist of wrestlers W.

"https://sa.wiktionary.org/w/index.php?title=खटक&oldid=498283" इत्यस्माद् प्रतिप्राप्तम्