खटिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिका, स्त्री, (खट् + अच् । ततः संज्ञायां कन् टाप् अत इत्वञ्च ।) लेखनद्रव्यम् । खडी इति भाषा । (यथा, कलाविलासे । २ । २३ । “विविधनवांशुकमृगमदचन्दनकर्पूरमरिच पूगफलैः । खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्त्तेन ॥”) कर्णरन्ध्रम् । वीरणम् । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिका¦ स्त्री खट--अच् टाप् संज्ञायां कन् अत इत्त्वम् वा।

१ लेखनसाधनद्रव्यभेदे (खडी)

२ कर्णच्छिद्रे

३ वीरणे(वेणारमूल) विश्वः।
“खटिका क्षिणोति” नैष॰। खटिकागुणाश्च भावप्र॰ उक्ता यथा
“खटिका कटिनी चापि लेखनी च निगद्यते। खटिका-दाहजिच्छीता मधुरा विषशोथजित्। लेपादेतद्गुणाप्रोक्ता भक्षिता मृत्तिकासमा। खटी गौरखटी द्वे चगुणैस्तुल्ये प्रकीर्त्तिते”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिका f. chalk Prab. Gol. AgP.

खटिका f. the external opening of the ear L.

खटिका f. Andropogon muricatus L.

खटिका f. See. ib.

"https://sa.wiktionary.org/w/index.php?title=खटिका&oldid=498289" इत्यस्माद् प्रतिप्राप्तम्