खट्टन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टनः, त्रि, (खट्ट्यते व्रियते शय्यादिभिः इति । खट्ट वृतौ + कर्म्मणि ल्युट् ।) खर्व्वः । इति हेम- चन्द्रः । छोट इति भाषा ॥ खदृत इति पाठो- ऽपि दृष्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टन¦ त्रि॰ खट्ट--कर्मणि ल्युट्। खर्वे(खाट)हेमच॰ स्वल्पे-नैव वस्तुना तस्यावरणात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टन¦ mfn. (-नः-ना-नं) Dwarfish, short of stature. E. खट्ट् to cover or hide, affix ल्यु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टन [khaṭṭana], a. Dwarfish. -नः A dwarf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टन m. a dwarf L.

"https://sa.wiktionary.org/w/index.php?title=खट्टन&oldid=498294" इत्यस्माद् प्रतिप्राप्तम्