खट्टा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टा, स्त्री, (खट्ट + टाप् ।) खट्ठा । इति शब्द- चन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टा¦ स्त्री खट्ट कर्मणि अच्। खट्वायां शब्दच॰। स्वार्थे कसंज्ञायां कन् वा अत इत्त्वम्। तत्रार्थे खट्टाभेदे त्रि॰शवयाने त्रिका॰ अभाषितपुंस्कत्वात् वाऽत इत्त्वम् इत्त्वा-भावे आत्, ह्रस्वो वा। खट्टका खट्टाकाप्युक्तार्थे। ह्रस्वार्थे कन्। क्षुद्रखट्वायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टा¦ f. (-ट्टा) A kind of grass, (Andropogon serratus.) E. खट्ट् to screen, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टा [khaṭṭā], 1 A bed-stead.

A kind of grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टा f. for खट्वाSee.

"https://sa.wiktionary.org/w/index.php?title=खट्टा&oldid=498295" इत्यस्माद् प्रतिप्राप्तम्