खट्टाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाशः, पुं स्त्री, (खट्टः आत्मा वृतः सन् अश्नाति इति । अश् + अच् । अश्नुते व्याप्नोति गात्र- गन्धेन वा । अशूङ् नव्याप्तौ + अच् ।) वनजन्तु- विशेषः । खटाश इति गन्धगोकुला इति च भाषा । तत्पर्य्यायः । गन्धौतुः २ वनवासनः ३ । इति त्रिकाण्डशेषः ॥ खट्टाशी ४ वनाखुः ५ । इति शब्दरत्नावली ॥ खट्टासः ६ गन्धमार्जारः ७ वनश्वा ८ शालिः ९ । इति जटाधरः ॥ पुष्य- लकः १० । इति दुर्गादासधृतवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाश¦ पुंस्त्री॰ खट्टः सन् अश्नुते अश व्याप्तौ अच्। (खाटाश) इति वनजन्तुभेदे शब्दरत्ना॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाश¦ mf. (-शः-शी) The civet or zebet cat, (Viverra zibetha.) E. खट्टा the grass, and अश who eats; also खट्टास।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाशः [khaṭṭāśḥ] शी [śī], शी The civet-cat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाश/ खट्टा m. " eating sour food " (?) , the civet or zebet cat (Viverra Zibetha) L.

"https://sa.wiktionary.org/w/index.php?title=खट्टाश&oldid=498296" इत्यस्माद् प्रतिप्राप्तम्