खट्टासः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टासः, पुं, (खट्टाश + पृषोदरात् शकारस्य सत्वम् । यद्वा, खट्ट इवासति दीप्यते प्रकाशते । अस दीप्तौ + अच् ।) खट्टाशः । इति जटाधरः ॥ (लक्षणमस्य यथा भैषज्यरत्नावल्यां वातव्याध्य- धिकारे । “खट्टासोऽनूपजः श्रेष्ठो वर्त्तुलो मांसलश्च यः । सम्मतो मध्यदेशीयो मध्यमो मरुजोऽधमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=खट्टासः&oldid=130399" इत्यस्माद् प्रतिप्राप्तम्