खट्टिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः, त्रि, (खट्टनं आवरणं खट्टः स शिल्पत्वेना- स्यास्तीति । ठन् ।) शाकुनिकः । इति शब्द- माला । पाखिमारा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक¦ त्रि॰ खट्टनमावरण खट्टः स शिल्पत्वेनास्त्यस्य ठन्। जालादिना पक्षिमारके(पाखिमारा)शाकुनिके शब्दमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक¦ mfn. (-कः-का-कं) A hunter, a fowler, one who lives by killing and selling game. f. (-का)
1. A small bedstead, a cot.
2. A bier or bed on which the corpse is carried. E. खट्ट् to screen, इकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः [khaṭṭikḥ], 1 A butcher.

A hunter, fowler.

The cream on buffalo-milk.

का A small bed-stead, a cot.

A bier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक m. a butcher , hunter , fowler , one who lives by killing and selling game L.

खट्टिक m. the cream on buffalo-milk L.

"https://sa.wiktionary.org/w/index.php?title=खट्टिक&oldid=498297" इत्यस्माद् प्रतिप्राप्तम्