खट्टिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिका, स्त्री, (खट्ट + स्वार्थे स्वल्पार्थे वा कन् + टाप् अत इत्वञ्च ।) क्षुद्रखट्टा । तत्पर्य्यायः । निषद्या २ सन्दी ३ । इति त्रिकाण्डशेषः ॥ आसन्दी ४ । इति जटाधरः । शवयानम् । इति शब्दमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिका f. for खट्विकाSee.

"https://sa.wiktionary.org/w/index.php?title=खट्टिका&oldid=314622" इत्यस्माद् प्रतिप्राप्तम्