खट्टेरकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टेरकः, त्रि (खट्ट + बाहुलकात् कर्म्मणि एरक् ।) खर्व्वः । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=खट्टेरकः&oldid=130406" इत्यस्माद् प्रतिप्राप्तम्