खट्वयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वयति [khaṭvayati], Den. P. To use as a couch; सोपधानां धियं धीरां स्थेयसीं खट्वयन्ति ये Śi.2.77.

"https://sa.wiktionary.org/w/index.php?title=खट्वयति&oldid=314657" इत्यस्माद् प्रतिप्राप्तम्