खट्वाका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाका¦ खट्वा--स्वार्थे क
“आदाचार्य्याणाम्” पा॰ वा आतु। खट्टायाम्। अल्पार्थे कन्।

२ स्वल्पखट्टायाम्। इत्त्वाभावेवा ह्रस्वः पक्षेऽतैत्त्वम्। खट्टका खट्टिकाप्यत्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाका [khaṭvākā] खट्विका [khaṭvikā], खट्विका A small bed-stead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाका f. ifc. for ट्वा, a bedstead Pa1n2. 7-3 , 49 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=खट्वाका&oldid=498302" इत्यस्माद् प्रतिप्राप्तम्