खट्वाङ्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गम्, क्ली, (खट्वाया अङ्गम् । तदिवाकृति- र्यस्य इति ।) शिवस्यास्त्रविशेषः । तत्पर्य्यायः । सुखंसुणः २ ॥ इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८७ । ६ । “विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥”)

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गम्&oldid=130409" इत्यस्माद् प्रतिप्राप्तम्