खट्विका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्विका, स्त्री, (अल्पा खट्वा । अल्पार्थे कन् । अत इत्वञ्च ।) क्षुद्रखट्वा । इति जटाधरः ॥ खट्वाविशेषः । तद्युक्तिर्यथा, -- “ब्रह्मक्षत्त्रियवैश्यानां चतुःषडष्टकोणिकाः । खट्विकाः सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥” इति युक्तिकल्पतरौ खट्विकोद्देशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्विका¦ f. (-का) A small bedstead. E. खट्वा a bedstead, and कन् affix. fem. form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्विका f. a small bedstead ib. 48 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=खट्विका&oldid=314748" इत्यस्माद् प्रतिप्राप्तम्