खडतूः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडतूः, पुं, (खड + अतूप्रत्ययः ।) बाहुजङ्घा- भरणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=खडतूः&oldid=130422" इत्यस्माद् प्रतिप्राप्तम्