खडयवागू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडयवागू¦ स्त्री खडपक्वा यवागूः। पानकभेदे खडशब्देविवृतिः
“खडयूषयवागूषु पिप्पल्याद्येव योजयेत्” सुश्रुतः

"https://sa.wiktionary.org/w/index.php?title=खडयवागू&oldid=314796" इत्यस्माद् प्रतिप्राप्तम्