खडू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडूः, स्त्री, (खड् + “खडेर्डुड्वा ।” उणां । १ । ८४ । इति ऊः ।) मृतशय्या । (बाहुजङ्घाभरणम् । इत्युज्ज्वलदत्तः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडू f. (?) id. Un2. Sch.

खडू f. = खट्टिib.

"https://sa.wiktionary.org/w/index.php?title=खडू&oldid=314844" इत्यस्माद् प्रतिप्राप्तम्