खड्गपिधानक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गपिधानकम्, क्ली, (खड्गस्य पिधानकम् ।) खड्गपिधानम् । खाप इति भाषा । तत्- पर्य्यायः । प्रत्याकारः २ परीवारः ३ कोशः ४ । इति हेमचन्द्रः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गपिधानक/ खड्ग--पिधानक n. id. L.

"https://sa.wiktionary.org/w/index.php?title=खड्गपिधानक&oldid=314955" इत्यस्माद् प्रतिप्राप्तम्