खड्गपिधानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गपिधानम्, क्ली, (खड्गस्य पिधानमाच्छा- दनम् ।) खड्गकोषः । खाप इति भाषा । इति हलायुधः ॥

"https://sa.wiktionary.org/w/index.php?title=खड्गपिधानम्&oldid=130439" इत्यस्माद् प्रतिप्राप्तम्