खड्गारीटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गारीटः, त्रि, (खड्गं ऋच्छतीति । ऋ + कीटन् । निपातनात् पूर्ब्बवृद्धिः । यद्बा खड्गारिरिवा- चरति इति । क्विः ततः कीटन् ।) फलकः । असिधाराव्रतधारी । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गारीटः [khaḍgārīṭḥ], 1 A shield.

One who observes a particular religious penance peculiar to Buddhists by walking on swords; cf. असिधारा.

"https://sa.wiktionary.org/w/index.php?title=खड्गारीटः&oldid=315083" इत्यस्माद् प्रतिप्राप्तम्