खड्गिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिकः, पुं, महिषीक्षीरफेनः । शौनिकः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिक¦ पु॰ खडगं खडगाकारोऽस्त्यस्य ठन्। महिषीक्षी-रफेने तस्य खड्गाकारवत् शुभ्रतया तथात्वम्। खड्गेनचरति ठन्।

१ शौनिके मृगयौ च मेदि॰। [Page2482-a+ 36] ग( गकारः व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं जिह्वामूलरू-पकण्ठदेशः, आभ्यन्तरप्रयत्नः जिह्वामूलस्पर्शः, बाह्यप्रयत्नाःसंवारनादघोषाः अल्पप्राणश्च। मातृकान्यासेऽस्य दक्षिणम-णिबन्धे न्यासः। अस्य ध्येयरूपदेवतादिकं कामधेनुतन्त्रेउक्तं यथा
“गकारं परमेशानि! पञ्चदेवात्मकं सदा। निर्गुणं त्रिगुणातीतं निरीहं निर्मलं सदा। पञ्चप्राणमयंवर्णं सर्वशक्त्यात्मकं प्रिये!। अरुणादित्यसङ्काशं कुण्डलींप्रणमाम्यहम्”। हृदयस्थद्वादशदलकमलस्य कादिठान्तद्वाद-शवर्णयुततया अस्य तन्मध्यगत्वम्। अस्य वाचकशब्दा वर्णा-भिधाने उक्ता यथा
“गो गौरी गौरवं गङ्गा गणेशो गो-कुलेश्वरः। शार्ङ्गी पञ्चात्मको गाथा गन्धर्वः सर्वगः स्मृतिः। सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः। विश्वात्मागौः पृथग्रूपा भणिबन्धस्त्रिलोचनः। गीतं सरस्वतीविद्या भोगिनी नकुलोधरा। तेजस्वती च हृदयंज्ञान जालन्घरो लयः”। काव्यादिरचनायामस्यासंयुक्त-तया प्रथमविन्यासे लक्ष्मीः फलम्।
“कः खोगोघश्चलक्ष्मीम्” संयुक्तं चेह न स्यात् मुखभरणपटुर्वर्गवि-न्यासयोमः। पद्यादौ गद्यवक्त्रे वचसि च सकले प्रा-कृतादौ समोऽयमिति” वृ॰ र॰ टी॰ सर्वशेषतयोक्तेः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिकः [khaḍgikḥ], 1 A swordman.

A butcher.

The cream of buffalo's milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिक m. a swordsman L.

खड्गिक m. (= खट्टिक)a butcher , vender of flesh-meat L.

खड्गिक m. (= खट्टिक)the cream of buffalo's milk L.

"https://sa.wiktionary.org/w/index.php?title=खड्गिक&oldid=498330" इत्यस्माद् प्रतिप्राप्तम्