खड्गिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गी, [न्] पुं, (खड्गस्तदाकारं शृङ्गमस्या- स्तीति । इनिः ।) वनजन्तुविशेषः । गण्डार इति भाषा । तत्पर्य्यायः । गण्डकः २ खड्गः ३ । इत्यमरः । २ । ५ । ४ ॥ खड्गमृगः ४ क्रोडीमुखः ५ तुङ्गमुखः ६ बली ७ वज्रचर्म्मा ८ वार्द्ध्रीनसः ९ । इति राजनिर्घण्टः ॥ एकचरः १० गणोत्- साहः ११ । इति त्रिकाण्डशेषः ॥ गण्डः १२ स्वनोत्साहः १३ । इति शब्दरत्नावली ॥ अस्य मांसगुणाः । बलकारित्वम् । बृंहणत्वम् । गुरु- त्वम् । इति राजनिर्घण्टः ॥ कफवायुनाशित्वम् । कषायत्वम् । पितृलोकतृप्तिकारित्वम् । पवित्र- त्वम् । आयुर्हितत्वम् । मूत्रबन्धकारित्वम् । रूक्षत्वञ्च । इति राजवल्लभः ॥ (“कफघ्नं खड्गिपिशितं कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥” इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमेऽध्याये ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४२ । “अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥” खड्गो विद्यतेऽस्य इति व्युत्पत्या तु वाच्य- लिङ्गः । यथा, भागवते । ८ । १५ । ८ । “सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिन् पुं।

गण्डकः

समानार्थक:गण्डक,खड्ग,खड्गिन्

2।5।4।1।6

ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ। लुलायो महिषो वाहद्विषत्कासरसैरिभाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिन् [khaḍgin], a. (-नी f.) Armed with a sword. -m.

A rhinoceros; शार्दूलानां वृकाणां च खड्गिनां वनदंष्ट्रिणाम् Śiva. B.22.29.

An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिन् mfn. armed with a sword MBh. R. BhP.

खड्गिन् m. शिवMBh. xiii , 1157

खड्गिन् m. a rhinoceros R. i , 26 , 14 Sus3r. i , 46 , 88 and 97 Ka1d.

खड्गिन् m. N. of मञ्जुश्री(See. खद्ग, " a प्रत्येक-बुद्ध") L.

"https://sa.wiktionary.org/w/index.php?title=खड्गिन्&oldid=315112" इत्यस्माद् प्रतिप्राप्तम्