खड्गिमारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गिमारः, पुं, (खड्गिनं गण्डकं मारयतीति । मृ + णिच् “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् । अस्त्रविशेषः ।) खड्गकोषलता ॥ इति शब्द- चन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=खड्गिमारः&oldid=130447" इत्यस्माद् प्रतिप्राप्तम्