खण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डम्, क्ली, (खडि + धञ् । इदित्वात् नुम् ।) विड्लवणम् । इति राजनिर्घण्टः ॥ इक्षुवि- कारः । अस्य गुणाः । वृष्यतमत्वम् । चक्षु- ष्यत्वम् ॥ वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥ (अस्य गुणाः यथा, -- “खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम् । वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम् ॥” मधुखण्डगुणाः यथा, -- “मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः । छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

खण्डः, पुं, क्ली, (खडि + घञ् इदित्वात् नुम् ।) एक- देशः । तत्पर्य्यायः । भित्तम् २ शकलम् ३ । इत्य- मरः । १ । ३ । १६ ॥ (यथा, मार्कण्डेये । ८३ । २६ । “धुतशृङ्गविभिन्नाश्च खण्डखण्डं ययुर्घनाः ॥” अब्जादिसमूहः । इत्यमरः । १ । १० । ४२ ।)

खण्डः, पुं, (खडि + घञ् ।) इक्षुविकारः । खा~ड इति भाषा । मणिदोषः । इति मेदिनी ॥ (योगि- विशेषः । यथा, हठयोगदीपिकायाम् । १ । ८ । “भानुकीनारदेवश्च खण्डः कापालिकस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड पुं-नपुं।

खण्डमात्रम्

समानार्थक:भित्त,शकल,खण्ड,अर्ध,शल्क

1।3।16।1।3

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड¦ पु॰ खडि--घञ्।

१ भेदे
“खण्डं खण्डं ययुघंनाः” देवीमाहात्म्यम्।

२ विड्लवणे,

३ इक्षुविकारभेदे(खां ड) न॰ राजनि॰। खण्ड गुणाः इक्षुशब्दे

९१

० पृ॰उक्ताः।
“षष्ठःखण्ड नखण्डखाद्यसहजक्षोदक्षमे” नैष॰। कर्मणि घञ्।

६ एकदेशे पु॰ न॰ अमरः।
“ताराधिप-खण्डधारी” कुमा॰ काशीखण्डः केदारखण्ड इत्यादि।

७ मणिदोषभेदे मेदि॰। कर्मणि घञ्।

८ खण्डिते त्रि॰
“खण्डाशौचिपितुर्मृतौ” स्मृतिः
“न खण्डे खण्डमिष्यते” स्मृतिः ततः पृथ्वा॰ भावे इमनिच्। खण्डिमन् खण्ड-भावे पु॰। उत्करा॰ चतुरर्थ्यां छ। खण्डीय खण्डसन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड¦ mn. (-ण्डः-ण्डं)
1. A piece, a part, a fragment, a portion.
2. A chap- ter, a section.
3. A term in an equation. m. (-ण्डः)
1. A flaw in a jewel.
2. Treacle or molasses partially dried or candied. n. (-ण्डं)
1. A sort of sugar cane.
2. Black salt. E. खडि to break, and घञ् affix or खन् to tear, affix ड, and न changed to ण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड [khaṇḍa], a. [खण्ड्-घञ्]

Broken, divided, torn asunder; ˚देवकुलम् Pt.2 a temple in ruins.

Having chasms, gaps or breaks.

Defective, deficient.

ण़्डः, ण्डम् A break, chasm, gap, fissure, fracture.

A piece, part, fragment, portion; दिवः कान्तिमत्खण्डमेकम् Me.3; काष्ठ˚, मांस˚ &c.

A section of a work, chapter.

A multitude, an assemblage, group; छित्त्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणां समन्तात् Bh.2.1; तरुखण्डस्य K.23; Māl.5.23, 8.1.

A term in an equation.

A continent.

ण्डः Candied sugar.

A flaw in a jewel.

ण्डम् A kind of salt.

A sort of sugar-cane. (In comp.-खण्ड means 'partial', 'incomplete').

Comp. अभ्रम् scattered clouds.

the impression of the teeth in amorous sports; खण्डाभ्रमभ्रवेशे स्यात् तथा दन्तक्षतान्तरे Medinī.

आलिः a measure of oil.

a pond or lake.

a woman whose husband has been guilty of infidelity.-इन्दुः the crescent moon. ˚मण्डनः the god Śiva; खण्डे- न्दुमण्डनाचार्यां मण्डनत्वमखण्डितम् Rāj. T. 1.28. -कथा a short tale.

कर्णः a kind of bulbous plant.

sweet potato. -काव्यम् a small poem, such as the मेघदूत; it is thus defined: खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारि च S. D. 564. -जः a kind of sugar. -तालः (in music) a kind of measure. -धारा scissors.

परशुः an epithet of Śiva. महश्वर्यं लीलाजनितजगतः खण्डपरशोः G. L.1; येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते Mv.2.33.

an epithet of Parasurāma, son of Jamadagni.

an epithet of Viṣṇu.

पशुः N. of Śiva.

of Parasurāma.

of Rāhu.

an elephant with a broken tusk. -पालः a confectioner.

प्रलयः a partial destruction of the universe in which all the spheres beneath Svarga are dissolved in one common ruin.

a quarrel. -फलम् canned fruit; Gaṇeśa. P.1.147-57. -मण्डल a. gibbous, not full or round. (-लम्) the segment of a circle.-मोदकः a kind of sugar. -लवणम् a kind of salt.-विकारः sugar. -शर्करा candied sugar; दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः Mb. 12.284.44. -शीला a loose woman, an unchaste wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड mf( आ)n. broken , having chasms or gaps or breaks Sus3r. VarBr2S. Pa1n2. 2-1 , 30 Ka1s3.

खण्ड mf( आ)n. deficient , defective , crippled(See. षण्ड) A1p. S3a1n3khS3r. xvi , 18 , 18 Sch.

खण्ड mf( आ)n. (in comp. or ifc. Pa1n2. 2-2 , 38 Pat. )

खण्ड mf( आ)n. not full (as the moon) Ka1tyS3r. Sch. Subh.

खण्ड mn. ( g. अर्धर्चा-दि)" a break or gap " , See. केदार-ख्

खण्ड mn. a piece , part , fragment , portion R. Sus3r. Megh. etc. ( इन्दोः ख्or तारा-धिप-ख्[See. also खण्डे-न्दु] " the crescent " Prasannar. )

खण्ड mn. treacle or molasses partially dried , candied sugar Bhpr. Naish. Sa1h.

खण्ड mn. a section of a work , part , chapter( e.g. of AitA1r. KenUp. etc. )

खण्ड mn. a continent Gan2it.

खण्ड mn. (in alg. ) a term in an equation Gan2it.

खण्ड mn. a party , number , multitude , assemblage MBh. (sometimes not to be distinguished from षण्ड) R. i , 30 , 15 etc. ( ifc. m. or n. See. Ka1s3. on Pa1n2. 4-2 , 38 and 51 )

खण्ड m. a flaw in a jewel L.

खण्ड m. a calf with horns half grown Gal.

खण्ड m. (in music) a kind of measure

खण्ड m. pl. N. of a people( v.l. षण्ड) VarBr2S.

खण्ड n. a variety of sugar-cane W.

खण्ड n. black salt( विड्-लवण) L. (See. उत्तर-, कर्क-, काल-, काशी-, श्री-, सिता-.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Jambha. वा. ६७. ७८.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड पु.
टुकड़ा, बौ.शु.सू. 1.54

"https://sa.wiktionary.org/w/index.php?title=खण्ड&oldid=498334" इत्यस्माद् प्रतिप्राप्तम्