खण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डः, पुं, क्ली, (खडि + घञ् इदित्वात् नुम् ।) एक- देशः । तत्पर्य्यायः । भित्तम् २ शकलम् ३ । इत्य- मरः । १ । ३ । १६ ॥ (यथा, मार्कण्डेये । ८३ । २६ । “धुतशृङ्गविभिन्नाश्च खण्डखण्डं ययुर्घनाः ॥” अब्जादिसमूहः । इत्यमरः । १ । १० । ४२ ।)

खण्डः, पुं, (खडि + घञ् ।) इक्षुविकारः । खा~ड इति भाषा । मणिदोषः । इति मेदिनी ॥ (योगि- विशेषः । यथा, हठयोगदीपिकायाम् । १ । ८ । “भानुकीनारदेवश्च खण्डः कापालिकस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=खण्डः&oldid=130454" इत्यस्माद् प्रतिप्राप्तम्