खण्डन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डनम्, क्ली, (खडि भावे + ल्युट् ।) भञ्जनम् । भेदनम् । निराकरणम् । छेदनम् । यथा, -- “घटय भुजबन्धनं जनय रदखण्डनं देहि पद- पल्लवमुदारम् ॥” इति जयदेवः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन¦ न॰ चु॰ खडि--भावे ल्युट्।

१ भेदने,

२ छेदने,

३ नि-राकरणे च।
“स्मरसखं रसखण्डनवर्जितम्”
“दर्शनेन-कृतखण्डनव्यथम्” रघुः। भावे युच्। तत्रार्थे स्त्रीशब्दार्थनिर्वचनखण्डनया नयन्तः” श्रीहर्षखण्डनम्। खडि--करणल्यु। परमतादिनिराकरणे

५ शास्त्रभेदे यथाश्रीहर्षखण्डनं शिरोमणिपदार्थखण्डनम्।
“षडः खण्ड-नखण्डखाद्यसंहजक्षोदक्षमे” नैष॰। कर्त्तरिल्यु।

६ खण्डकेत्रि॰
“स्मरगरलखण्डनम् मसशिरमिमण्डनम्” गीतगो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन¦ n. (-नं)
1. Breaking, dividing, cutting, reducing to pieces.
2. Destroying, annihilating.
3. Refuting, (in argument.)
4. Rebellion, opposition. E. खण्ड् to break, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन [khaṇḍana], a. [खण़्ड्-ल्युट्]

Breaking, cutting, dividing.

Destroying, annihilating; स्मरगरलखण्डनं मम शिरसि मण्डनम् Gīt.1; भवज्वरखण्डन 12.

नम् Breaking or cutting.

Biting; injuring, hurting; अधरोष्ठखण्डनम् Pt.1; घटय भुजबन्धनं जनय रदखण्डनम् Gīt.1; Ch. P.12; दर्शनेन कृतखण्डनव्यथाः R.19.21.

Disappointing, frustrating (as in love).

Interrupting; रसखण्डनवर्जितम् R.9.36.

Cheating, deceiving.

Refuting (in argument); N.6.113.

Rebellion, opposition.

Dismissal. -Comp. -खण्डखाद्यम् N. of a work on logic by Harṣa. -रतम् Skilful in cutting or destroying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डन mfn. ifc. breaking , dividing , reducing to pieces , destroying , annihilating , removing Gi1t.

खण्डन n. the act of breaking or cutting or dividing or grinding Hit.

खण्डन n. hurting , injuring ( esp. with the teeth) Pan5cat. Katha1s. ciii Gi1t. Caurap.

खण्डन n. interrupting , disappointing , frustrating Ma1lav. Ragh. Pan5cat. etc.

खण्डन n. refuting (in argument) W.

खण्डन n. cheating , deceiving Ragh. xix , 21 Hit.

खण्डन n. rebellion , opposition W.

खण्डन n. = खण्डन-खण्ड-खाद्यNaish. vi , 113

"https://sa.wiktionary.org/w/index.php?title=खण्डन&oldid=498344" इत्यस्माद् प्रतिप्राप्तम्