खण्डपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डपालः, पुं, (खण्डं पालयतीति । पालि + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) मोदकः । मयरा इति भाषा । तत्पर्य्यायः । खाण्डिकः २ । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डपाल¦ पु॰ खण्डं पालयति स्वशिल्पसाधनतया पालि-ण्वुल्। गुडविकारनिर्मातरि जिल्पिभेदे (मयरा)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डपाल¦ m. (-लः) A confectioner, a seller of sweetmeats. E. खण्ड molasees, and पाल who cherishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डपाल/ खण्ड--पाल m. a seller of sweetmeats , confectioner L.

"https://sa.wiktionary.org/w/index.php?title=खण्डपाल&oldid=498351" इत्यस्माद् प्रतिप्राप्तम्