खण्डशर्करा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डशर्करा¦ स्त्री खण्ड इव शर्करा। शर्कराभेदे।
“यो योमत्स्यण्डिकाखण्डशर्कराणां स्कको गुणः। तेन तेनैवनिर्द्देश्यस्तेषां विस्रावणो गुणः” सुश्रुते तद्गुणोक्तिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डशर्करा/ खण्ड--शर्करा f. candied sugar , sugar in pieces Sus3r.

"https://sa.wiktionary.org/w/index.php?title=खण्डशर्करा&oldid=498362" इत्यस्माद् प्रतिप्राप्तम्