खण्डित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डितम्, त्रि, (खडि + क्तः ।) खण्डीकृतम् । तत- पर्य्यायः । छिन्नम् २ लूनम् ३ छितम् ४ दितम् ५ छेदितम् ६ वृक्नम् ७ वृत्तम् ८ । इति हेम- चन्द्रः ॥ (यथाह शब्दार्थचिन्तामणिः । “चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखेऽप्रसादः सधनेषु सर्व्वदा यशो विधातुः कथयन्ति खण्डितम् ॥” खण्डिताङ्गः । खण्डिताङ्गत्वं दुष्टवचनकर्म्म- विपाकः । यथाह शातातपः । ३ अध्याये । “दुष्टवादी खण्डितः स्यात् स वै दद्यात् द्बिजातये । रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित¦ त्रि॰ खडि--क्त।

१ भेदिते

२ छिन्ने,

३ द्विधाकृते च
“ज्ञातान्यसङ्गविकृतेः खण्डितेर्ष्याकषायिता” इत्युक्तचिह्नायां

४ स्त्रियां स्त्री
“प्रियमिति वनिता नितान्तमागःस्मरणगवेषकषायितायताक्षी। चरणगतसखीवचोऽनु-रोधात् किल कथमप्यनुकूलयाञ्चकार” माघः सा॰ द॰ तु
“पार्श्वमेति प्रियोयस्याः अन्यसंभोगचिह्नितः। साखण्डितेति कथिता घीरैरीर्ष्याकषायिता” लक्षयित्वा
“तद-वितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दु-कूलं दधानः। मदधिवसतिमागाः कामिनां मण्डनश्री-र्व्रजति हि सफलत्वं वल्लभालोकनेन” माघपद्यनुदाहृतम्।

५ खण्डिताङ्गे हीनाङ्गे त्रि॰ खण्डिताङ्गत्वं च दुष्ट-वचनकर्मविपाकः यथाह शातातपः
“दुष्टवादी खण्डितःस्यात् स वै दद्याद्द्विजातये। रूप्यं पलद्वयं दुग्धं घटद्वय-समन्वितम्”। अत्र खण्डिक इत्येव पाठ इत्यन्येक्रुद्धप्रकृतेर्दुष्टवचनकर्मविपाकौचित्यात्। तत्र निराकृतेछिन्ने च
“सपदि तरुणपल्लवेन वध्वा विगतदयं खलुखण्डितेन मम्ले” माघः
“खण्डितेन छिन्नेन तरुणपक्षेनिराकृतेन” मल्लि॰। ततः चतुरर्थ्यां सुतङ्गमा॰ इञ्। खाण्डिति प्रगद्यादि ञ्य। खाण्डित्य तन्निर्वृत्तादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित¦ mfn. (-तः-ता-तं)
1. Cut, torn, broken in pieces.
2. Destroyed.
3. Broken as allegiance, disobeyed against, rebelled.
4. Refuted, con- troverted.
5. Scattered, dispersed.
6. Disappointed.
7. Betrayed, abandoned, (as a lover.) f. (-ता) A woman whose husband or lover has been guilty of infidelity. E. खडि to cut. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित [khaṇḍita], p. p. [खण्ड्-क्त]

Cut, broken in pieces.

Destroyed, annihilated, lost, decayed; खण्डिते च वसुनि Bh.3.33.

Refuted (in argument), controverted.

Rebelled.

Disappointed, betrayed, abandoned; खण्डितयुवतिविलापम् Gīt.8.

Disregarded (in order); मण्डले खण्डिताज्ञत्वं दिद्दायाः समजृम्भत Rāj. T.6.229. -ता A woman whose husband or lover has been guilty of infidelity, and who is therefore angry with him; one of the 8 principal Nāyikas in Sanskrit; निद्रावशेन भवता- प्यनवेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव R.5.67; Me.41. She is thus described: पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ S. D.114. -Comp. -विग्रह a. maimed, mutilated; खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki.5.43. -वृत्त a. immoral, dissolute, abandoned; Mk.2. -व्रत a. One who has violated his vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डित mfn. ( g. तारका-दि)cut , torn , broken in pieces , scattered , dispersed , destroyed , removed Vikr. Pan5cat. Katha1s. Prab. Hit.

खण्डित mfn. injured ( esp. by the teeth) Pan5cat.

खण्डित mfn. broken as allegiance , disobeyed against , rebelled

खण्डित mfn. refuted , controverted

खण्डित mfn. disappointed , betrayed , abandoned (as a lover) Ragh. v , 67 Megh. S3a1ntis3.

"https://sa.wiktionary.org/w/index.php?title=खण्डित&oldid=498368" इत्यस्माद् प्रतिप्राप्तम्