खण्ड्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड् [khaṇḍ], 1 P. (खण्डयति, खण्डित)

To break, cut, tear, break to pieces, crush; Bk.15.54; सौहार्दं शकटेन खण्डितम् Mu.5.18; Śi.7.31,2.24,6.16,12.3.

To defeat completely, destroy, dispel; रजनीचरनाथेन खण्डिते तिमिरे निशि H.2.III.

To disappoint; frustrate, cross in love; स्त्रीभिः कस्य न खण्डितं भुवि मनः Pt.1.146.

To disturb.

To cheat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्ड् cl.1 A1. ण्डते, to break , divide , destroy Dha1tup. viii , 31 : cl.10 P. खण्डयति, to break , tear , break into pieces , crush , cut , divide Pan5cat. Bhat2t2. ( aor. अचखण्डत्)Page336,1; to destroy , remove , annihilate Ra1jat. v , 281 Naish. v , 4 ; to defeat , conquer Bhat2t2. xii , 17 ; to refute; to interrupt , disturb R. iii , 14 , 14 Katha1s. ; to disregard (an order) Ra1jat. vi , 229 Katha1s. cxxiv , 79 ; " to disappoint , deceive , cheat "See. खण्डित.

"https://sa.wiktionary.org/w/index.php?title=खण्ड्&oldid=498377" इत्यस्माद् प्रतिप्राप्तम्